B 272-4 Śivarātrivratamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/4
Title: Śivarātrivratamāhātmya
Dimensions: 30 x 11.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/875
Remarks:
Reel No. B 272-4 Inventory No. 66641
Title Śivarātrivratamāhātmya
Remarks assigned to the Skandapurāṇa-īśānasaṃhitā
Subject Mahātmya
Language Sanskrit
Text Features importance of śivarātī
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31.0 x 12.0 cm
Folios 10
Lines per Folio 11–12
Foliation figures on the upper left and lower right hand margin of the verso, beneath the abbreviated Title: Śi. ka and Rāmaḥ
Place of Deposit NAK
Accession No. 4/875/7
Manuscript Features
śrīnivāsasañgakapaṇḍitasya pustakaḥ madaḥ(!) sudhībhir ākalanīyam || || gaurīmaheśvarābbhyāṃ namaṃ exp.1,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
ṛṣaya(!) ūcuḥ || ||
śrutāni pātakān īha tvayoktāni mahāmune |
yenya cittāś ca jāyaṃte kṛmayaḥ pakṣiṇas tathā || 1 ||
brāhmaṇākṣatriyāvaiśyāḥ śūdrā vā patitopi (2)vā
mūrkho vā paṇḍito vā[[pi]] śrīmān vā nirddhanopi vā 2
vilomajāś ca ye kecit tathā caivānulomatāḥ (!)
evaṃ vidhānāṃ pāpānāṃ nāśanaṃ vada me kṣaṇāt 3
kenāgninā ca dagdhā te śivalokaṃ vra(3)jaṃti vai
laghupāpaṃ hi no vrūhi lokānāṃ hitakāmyayā 5 (fol.1v1–3)
«Sub: colophon:»
iti śrīskaṃdapurāṇe īśānasaṃhitāyāṃ śivarātrivratamāhātmyakathanaṃ nāma saptatitamodhyāyaḥ 73(!) (fol.10r9)
End
bhaṭā ūcuḥ
ye tvayā kathitā martyā (!) sarve pūjyatamāḥ śubhāḥ
te(10) prā(!) samīpagamanaṃ saṃtpakṣā (!) satkṛtā vayam
evam utkā(!) ca te sarve yamo prāṃjalayo dhruvam
pāpino bahavo loke pāpahīnāś ca jantavaḥ
yama uvāca
(11)mahāpātakayuktātmā yuktā vā sarvapātakaiḥ
na yāṃti mama sāmīpyaṃ ye janās te vravīmi vaḥ
śivaśaṃkararudreśa mahādevāṃvikāpate
hari /// (fol.10v9–11)
Microfilm Details
Reel No. B 272/4
Date of Filming 01-05-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 02-05-2004
Bibliography